वांछित मन्त्र चुनें

सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा । सू॒र्यां यत्पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात् ॥

अंग्रेज़ी लिप्यंतरण

somo vadhūyur abhavad aśvināstām ubhā varā | sūryāṁ yat patye śaṁsantīm manasā savitādadāt ||

पद पाठ

सोमः॑ । व॒धू॒ऽयुः । अ॒भ॒व॒त् । अ॒श्विना॑ । आ॒स्ता॒म् । उ॒भा । व॒रा । सू॒र्याम् । यत् । पत्ये॑ । शंस॑न्तीम् । मन॑सा । स॒वि॒ता । अद॑दात् ॥ १०.८५.९

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:9 | अष्टक:8» अध्याय:3» वर्ग:21» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मनसा शंसन्तीं सूर्याम्) मन से पति को चाहती हुई ब्रह्मचर्य और यौवन से सम्पन्न तेजस्वी कन्या को (सविता यत् पत्ये-अददात्) कन्या को उत्पन्न करनेवाला पिता जब पति के लिये-वर के लिये देता है, तब (सोमः-वधूयुः-अभवत्) सोम्यगुणसम्पन्न वीर्यवान् ब्रह्मचारी वधू को प्राप्त करने की इच्छावाला प्राप्त हो जाता है (अश्विना-वरा-आस्ताम्) वे दोनों परस्पर प्राण-अपान के समान एक दूसरे को वरण करनेवाले साथी हो जाते हैं ॥९॥
भावार्थभाषाः - जब कन्या ब्रह्मचर्य और यौवन से पूर्ण हो जाए, पति की इच्छा रखती हुई हो, तो उसका पिता सोम्यगुण ब्रह्मचर्य से सम्पन्न युवा वधू की इच्छा रखते हुए के साथ्विवाह कर दे और पुनः वे दोनों अविरोधी भाव से मिलकर रहें ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मनसा शंसन्तीं सूर्याम्) मनसा कामयमानां ब्रह्मचर्ययौवनाभ्यां तेजस्विनीं कन्याम् (सविता यत् पत्ये-अददात्) कन्याया उत्पादयिता पिता यदा पत्ये वराय ददाति, तदा (सोमः-वधूयुः-अभवत्) सोम्यगुणसम्पन्नो वीर्यवान् ब्रह्मचारी वधूं प्राप्तुकामो भवति प्राप्नुयात् (अश्विना-वरा-आस्ताम्) तौ प्राणापानाविव परस्परं वरयितारौ रक्षणकर्तारौ भवतः ॥९॥